Declension table of ?rasabhāvavidā

Deva

FeminineSingularDualPlural
Nominativerasabhāvavidā rasabhāvavide rasabhāvavidāḥ
Vocativerasabhāvavide rasabhāvavide rasabhāvavidāḥ
Accusativerasabhāvavidām rasabhāvavide rasabhāvavidāḥ
Instrumentalrasabhāvavidayā rasabhāvavidābhyām rasabhāvavidābhiḥ
Dativerasabhāvavidāyai rasabhāvavidābhyām rasabhāvavidābhyaḥ
Ablativerasabhāvavidāyāḥ rasabhāvavidābhyām rasabhāvavidābhyaḥ
Genitiverasabhāvavidāyāḥ rasabhāvavidayoḥ rasabhāvavidānām
Locativerasabhāvavidāyām rasabhāvavidayoḥ rasabhāvavidāsu

Adverb -rasabhāvavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria