Declension table of ?rasāñjana

Deva

NeuterSingularDualPlural
Nominativerasāñjanam rasāñjane rasāñjanāni
Vocativerasāñjana rasāñjane rasāñjanāni
Accusativerasāñjanam rasāñjane rasāñjanāni
Instrumentalrasāñjanena rasāñjanābhyām rasāñjanaiḥ
Dativerasāñjanāya rasāñjanābhyām rasāñjanebhyaḥ
Ablativerasāñjanāt rasāñjanābhyām rasāñjanebhyaḥ
Genitiverasāñjanasya rasāñjanayoḥ rasāñjanānām
Locativerasāñjane rasāñjanayoḥ rasāñjaneṣu

Compound rasāñjana -

Adverb -rasāñjanam -rasāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria