Declension table of ?rasāyanataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativerasāyanataraṅgiṇī rasāyanataraṅgiṇyau rasāyanataraṅgiṇyaḥ
Vocativerasāyanataraṅgiṇi rasāyanataraṅgiṇyau rasāyanataraṅgiṇyaḥ
Accusativerasāyanataraṅgiṇīm rasāyanataraṅgiṇyau rasāyanataraṅgiṇīḥ
Instrumentalrasāyanataraṅgiṇyā rasāyanataraṅgiṇībhyām rasāyanataraṅgiṇībhiḥ
Dativerasāyanataraṅgiṇyai rasāyanataraṅgiṇībhyām rasāyanataraṅgiṇībhyaḥ
Ablativerasāyanataraṅgiṇyāḥ rasāyanataraṅgiṇībhyām rasāyanataraṅgiṇībhyaḥ
Genitiverasāyanataraṅgiṇyāḥ rasāyanataraṅgiṇyoḥ rasāyanataraṅgiṇīnām
Locativerasāyanataraṅgiṇyām rasāyanataraṅgiṇyoḥ rasāyanataraṅgiṇīṣu

Compound rasāyanataraṅgiṇi - rasāyanataraṅgiṇī -

Adverb -rasāyanataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria