Declension table of ?rasāyananidhāna

Deva

NeuterSingularDualPlural
Nominativerasāyananidhānam rasāyananidhāne rasāyananidhānāni
Vocativerasāyananidhāna rasāyananidhāne rasāyananidhānāni
Accusativerasāyananidhānam rasāyananidhāne rasāyananidhānāni
Instrumentalrasāyananidhānena rasāyananidhānābhyām rasāyananidhānaiḥ
Dativerasāyananidhānāya rasāyananidhānābhyām rasāyananidhānebhyaḥ
Ablativerasāyananidhānāt rasāyananidhānābhyām rasāyananidhānebhyaḥ
Genitiverasāyananidhānasya rasāyananidhānayoḥ rasāyananidhānānām
Locativerasāyananidhāne rasāyananidhānayoḥ rasāyananidhāneṣu

Compound rasāyananidhāna -

Adverb -rasāyananidhānam -rasāyananidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria