Declension table of ?rasāyanakara

Deva

NeuterSingularDualPlural
Nominativerasāyanakaram rasāyanakare rasāyanakarāṇi
Vocativerasāyanakara rasāyanakare rasāyanakarāṇi
Accusativerasāyanakaram rasāyanakare rasāyanakarāṇi
Instrumentalrasāyanakareṇa rasāyanakarābhyām rasāyanakaraiḥ
Dativerasāyanakarāya rasāyanakarābhyām rasāyanakarebhyaḥ
Ablativerasāyanakarāt rasāyanakarābhyām rasāyanakarebhyaḥ
Genitiverasāyanakarasya rasāyanakarayoḥ rasāyanakarāṇām
Locativerasāyanakare rasāyanakarayoḥ rasāyanakareṣu

Compound rasāyanakara -

Adverb -rasāyanakaram -rasāyanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria