Declension table of ?rasāyanāmṛtalauha

Deva

MasculineSingularDualPlural
Nominativerasāyanāmṛtalauhaḥ rasāyanāmṛtalauhau rasāyanāmṛtalauhāḥ
Vocativerasāyanāmṛtalauha rasāyanāmṛtalauhau rasāyanāmṛtalauhāḥ
Accusativerasāyanāmṛtalauham rasāyanāmṛtalauhau rasāyanāmṛtalauhān
Instrumentalrasāyanāmṛtalauhena rasāyanāmṛtalauhābhyām rasāyanāmṛtalauhaiḥ rasāyanāmṛtalauhebhiḥ
Dativerasāyanāmṛtalauhāya rasāyanāmṛtalauhābhyām rasāyanāmṛtalauhebhyaḥ
Ablativerasāyanāmṛtalauhāt rasāyanāmṛtalauhābhyām rasāyanāmṛtalauhebhyaḥ
Genitiverasāyanāmṛtalauhasya rasāyanāmṛtalauhayoḥ rasāyanāmṛtalauhānām
Locativerasāyanāmṛtalauhe rasāyanāmṛtalauhayoḥ rasāyanāmṛtalauheṣu

Compound rasāyanāmṛtalauha -

Adverb -rasāyanāmṛtalauham -rasāyanāmṛtalauhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria