Declension table of ?rasātmaka

Deva

MasculineSingularDualPlural
Nominativerasātmakaḥ rasātmakau rasātmakāḥ
Vocativerasātmaka rasātmakau rasātmakāḥ
Accusativerasātmakam rasātmakau rasātmakān
Instrumentalrasātmakena rasātmakābhyām rasātmakaiḥ rasātmakebhiḥ
Dativerasātmakāya rasātmakābhyām rasātmakebhyaḥ
Ablativerasātmakāt rasātmakābhyām rasātmakebhyaḥ
Genitiverasātmakasya rasātmakayoḥ rasātmakānām
Locativerasātmake rasātmakayoḥ rasātmakeṣu

Compound rasātmaka -

Adverb -rasātmakam -rasātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria