Declension table of rasātala

Deva

MasculineSingularDualPlural
Nominativerasātalaḥ rasātalau rasātalāḥ
Vocativerasātala rasātalau rasātalāḥ
Accusativerasātalam rasātalau rasātalān
Instrumentalrasātalena rasātalābhyām rasātalaiḥ rasātalebhiḥ
Dativerasātalāya rasātalābhyām rasātalebhyaḥ
Ablativerasātalāt rasātalābhyām rasātalebhyaḥ
Genitiverasātalasya rasātalayoḥ rasātalānām
Locativerasātale rasātalayoḥ rasātaleṣu

Compound rasātala -

Adverb -rasātalam -rasātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria