Declension table of ?rasāsvādin

Deva

MasculineSingularDualPlural
Nominativerasāsvādī rasāsvādinau rasāsvādinaḥ
Vocativerasāsvādin rasāsvādinau rasāsvādinaḥ
Accusativerasāsvādinam rasāsvādinau rasāsvādinaḥ
Instrumentalrasāsvādinā rasāsvādibhyām rasāsvādibhiḥ
Dativerasāsvādine rasāsvādibhyām rasāsvādibhyaḥ
Ablativerasāsvādinaḥ rasāsvādibhyām rasāsvādibhyaḥ
Genitiverasāsvādinaḥ rasāsvādinoḥ rasāsvādinām
Locativerasāsvādini rasāsvādinoḥ rasāsvādiṣu

Compound rasāsvādi -

Adverb -rasāsvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria