Declension table of rasāsvāda

Deva

MasculineSingularDualPlural
Nominativerasāsvādaḥ rasāsvādau rasāsvādāḥ
Vocativerasāsvāda rasāsvādau rasāsvādāḥ
Accusativerasāsvādam rasāsvādau rasāsvādān
Instrumentalrasāsvādena rasāsvādābhyām rasāsvādaiḥ rasāsvādebhiḥ
Dativerasāsvādāya rasāsvādābhyām rasāsvādebhyaḥ
Ablativerasāsvādāt rasāsvādābhyām rasāsvādebhyaḥ
Genitiverasāsvādasya rasāsvādayoḥ rasāsvādānām
Locativerasāsvāde rasāsvādayoḥ rasāsvādeṣu

Compound rasāsvāda -

Adverb -rasāsvādam -rasāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria