Declension table of ?rasāntaravidā

Deva

FeminineSingularDualPlural
Nominativerasāntaravidā rasāntaravide rasāntaravidāḥ
Vocativerasāntaravide rasāntaravide rasāntaravidāḥ
Accusativerasāntaravidām rasāntaravide rasāntaravidāḥ
Instrumentalrasāntaravidayā rasāntaravidābhyām rasāntaravidābhiḥ
Dativerasāntaravidāyai rasāntaravidābhyām rasāntaravidābhyaḥ
Ablativerasāntaravidāyāḥ rasāntaravidābhyām rasāntaravidābhyaḥ
Genitiverasāntaravidāyāḥ rasāntaravidayoḥ rasāntaravidānām
Locativerasāntaravidāyām rasāntaravidayoḥ rasāntaravidāsu

Adverb -rasāntaravidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria