Declension table of ?rasāmla

Deva

MasculineSingularDualPlural
Nominativerasāmlaḥ rasāmlau rasāmlāḥ
Vocativerasāmla rasāmlau rasāmlāḥ
Accusativerasāmlam rasāmlau rasāmlān
Instrumentalrasāmlena rasāmlābhyām rasāmlaiḥ rasāmlebhiḥ
Dativerasāmlāya rasāmlābhyām rasāmlebhyaḥ
Ablativerasāmlāt rasāmlābhyām rasāmlebhyaḥ
Genitiverasāmlasya rasāmlayoḥ rasāmlānām
Locativerasāmle rasāmlayoḥ rasāmleṣu

Compound rasāmla -

Adverb -rasāmlam -rasāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria