Declension table of ?rasāmṛtasindhu

Deva

MasculineSingularDualPlural
Nominativerasāmṛtasindhuḥ rasāmṛtasindhū rasāmṛtasindhavaḥ
Vocativerasāmṛtasindho rasāmṛtasindhū rasāmṛtasindhavaḥ
Accusativerasāmṛtasindhum rasāmṛtasindhū rasāmṛtasindhūn
Instrumentalrasāmṛtasindhunā rasāmṛtasindhubhyām rasāmṛtasindhubhiḥ
Dativerasāmṛtasindhave rasāmṛtasindhubhyām rasāmṛtasindhubhyaḥ
Ablativerasāmṛtasindhoḥ rasāmṛtasindhubhyām rasāmṛtasindhubhyaḥ
Genitiverasāmṛtasindhoḥ rasāmṛtasindhvoḥ rasāmṛtasindhūnām
Locativerasāmṛtasindhau rasāmṛtasindhvoḥ rasāmṛtasindhuṣu

Compound rasāmṛtasindhu -

Adverb -rasāmṛtasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria