Declension table of ?rasāmṛta

Deva

NeuterSingularDualPlural
Nominativerasāmṛtam rasāmṛte rasāmṛtāni
Vocativerasāmṛta rasāmṛte rasāmṛtāni
Accusativerasāmṛtam rasāmṛte rasāmṛtāni
Instrumentalrasāmṛtena rasāmṛtābhyām rasāmṛtaiḥ
Dativerasāmṛtāya rasāmṛtābhyām rasāmṛtebhyaḥ
Ablativerasāmṛtāt rasāmṛtābhyām rasāmṛtebhyaḥ
Genitiverasāmṛtasya rasāmṛtayoḥ rasāmṛtānām
Locativerasāmṛte rasāmṛtayoḥ rasāmṛteṣu

Compound rasāmṛta -

Adverb -rasāmṛtam -rasāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria