Declension table of ?rasāṅgaka

Deva

MasculineSingularDualPlural
Nominativerasāṅgakaḥ rasāṅgakau rasāṅgakāḥ
Vocativerasāṅgaka rasāṅgakau rasāṅgakāḥ
Accusativerasāṅgakam rasāṅgakau rasāṅgakān
Instrumentalrasāṅgakena rasāṅgakābhyām rasāṅgakaiḥ rasāṅgakebhiḥ
Dativerasāṅgakāya rasāṅgakābhyām rasāṅgakebhyaḥ
Ablativerasāṅgakāt rasāṅgakābhyām rasāṅgakebhyaḥ
Genitiverasāṅgakasya rasāṅgakayoḥ rasāṅgakānām
Locativerasāṅgake rasāṅgakayoḥ rasāṅgakeṣu

Compound rasāṅgaka -

Adverb -rasāṅgakam -rasāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria