Declension table of ?rasādvaita

Deva

NeuterSingularDualPlural
Nominativerasādvaitam rasādvaite rasādvaitāni
Vocativerasādvaita rasādvaite rasādvaitāni
Accusativerasādvaitam rasādvaite rasādvaitāni
Instrumentalrasādvaitena rasādvaitābhyām rasādvaitaiḥ
Dativerasādvaitāya rasādvaitābhyām rasādvaitebhyaḥ
Ablativerasādvaitāt rasādvaitābhyām rasādvaitebhyaḥ
Genitiverasādvaitasya rasādvaitayoḥ rasādvaitānām
Locativerasādvaite rasādvaitayoḥ rasādvaiteṣu

Compound rasādvaita -

Adverb -rasādvaitam -rasādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria