Declension table of ?rasādiśuddhi

Deva

FeminineSingularDualPlural
Nominativerasādiśuddhiḥ rasādiśuddhī rasādiśuddhayaḥ
Vocativerasādiśuddhe rasādiśuddhī rasādiśuddhayaḥ
Accusativerasādiśuddhim rasādiśuddhī rasādiśuddhīḥ
Instrumentalrasādiśuddhyā rasādiśuddhibhyām rasādiśuddhibhiḥ
Dativerasādiśuddhyai rasādiśuddhaye rasādiśuddhibhyām rasādiśuddhibhyaḥ
Ablativerasādiśuddhyāḥ rasādiśuddheḥ rasādiśuddhibhyām rasādiśuddhibhyaḥ
Genitiverasādiśuddhyāḥ rasādiśuddheḥ rasādiśuddhyoḥ rasādiśuddhīnām
Locativerasādiśuddhyām rasādiśuddhau rasādiśuddhyoḥ rasādiśuddhiṣu

Compound rasādiśuddhi -

Adverb -rasādiśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria