Declension table of rasādhyāya

Deva

MasculineSingularDualPlural
Nominativerasādhyāyaḥ rasādhyāyau rasādhyāyāḥ
Vocativerasādhyāya rasādhyāyau rasādhyāyāḥ
Accusativerasādhyāyam rasādhyāyau rasādhyāyān
Instrumentalrasādhyāyena rasādhyāyābhyām rasādhyāyaiḥ rasādhyāyebhiḥ
Dativerasādhyāyāya rasādhyāyābhyām rasādhyāyebhyaḥ
Ablativerasādhyāyāt rasādhyāyābhyām rasādhyāyebhyaḥ
Genitiverasādhyāyasya rasādhyāyayoḥ rasādhyāyānām
Locativerasādhyāye rasādhyāyayoḥ rasādhyāyeṣu

Compound rasādhyāya -

Adverb -rasādhyāyam -rasādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria