Declension table of ?rasādhipatya

Deva

NeuterSingularDualPlural
Nominativerasādhipatyam rasādhipatye rasādhipatyāni
Vocativerasādhipatya rasādhipatye rasādhipatyāni
Accusativerasādhipatyam rasādhipatye rasādhipatyāni
Instrumentalrasādhipatyena rasādhipatyābhyām rasādhipatyaiḥ
Dativerasādhipatyāya rasādhipatyābhyām rasādhipatyebhyaḥ
Ablativerasādhipatyāt rasādhipatyābhyām rasādhipatyebhyaḥ
Genitiverasādhipatyasya rasādhipatyayoḥ rasādhipatyānām
Locativerasādhipatye rasādhipatyayoḥ rasādhipatyeṣu

Compound rasādhipatya -

Adverb -rasādhipatyam -rasādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria