Declension table of ?rasādhika

Deva

NeuterSingularDualPlural
Nominativerasādhikam rasādhike rasādhikāni
Vocativerasādhika rasādhike rasādhikāni
Accusativerasādhikam rasādhike rasādhikāni
Instrumentalrasādhikena rasādhikābhyām rasādhikaiḥ
Dativerasādhikāya rasādhikābhyām rasādhikebhyaḥ
Ablativerasādhikāt rasādhikābhyām rasādhikebhyaḥ
Genitiverasādhikasya rasādhikayoḥ rasādhikānām
Locativerasādhike rasādhikayoḥ rasādhikeṣu

Compound rasādhika -

Adverb -rasādhikam -rasādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria