Declension table of ?rasādhika

Deva

MasculineSingularDualPlural
Nominativerasādhikaḥ rasādhikau rasādhikāḥ
Vocativerasādhika rasādhikau rasādhikāḥ
Accusativerasādhikam rasādhikau rasādhikān
Instrumentalrasādhikena rasādhikābhyām rasādhikaiḥ rasādhikebhiḥ
Dativerasādhikāya rasādhikābhyām rasādhikebhyaḥ
Ablativerasādhikāt rasādhikābhyām rasādhikebhyaḥ
Genitiverasādhikasya rasādhikayoḥ rasādhikānām
Locativerasādhike rasādhikayoḥ rasādhikeṣu

Compound rasādhika -

Adverb -rasādhikam -rasādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria