Declension table of ?rasābhiniveśa

Deva

MasculineSingularDualPlural
Nominativerasābhiniveśaḥ rasābhiniveśau rasābhiniveśāḥ
Vocativerasābhiniveśa rasābhiniveśau rasābhiniveśāḥ
Accusativerasābhiniveśam rasābhiniveśau rasābhiniveśān
Instrumentalrasābhiniveśena rasābhiniveśābhyām rasābhiniveśaiḥ rasābhiniveśebhiḥ
Dativerasābhiniveśāya rasābhiniveśābhyām rasābhiniveśebhyaḥ
Ablativerasābhiniveśāt rasābhiniveśābhyām rasābhiniveśebhyaḥ
Genitiverasābhiniveśasya rasābhiniveśayoḥ rasābhiniveśānām
Locativerasābhiniveśe rasābhiniveśayoḥ rasābhiniveśeṣu

Compound rasābhiniveśa -

Adverb -rasābhiniveśam -rasābhiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria