Declension table of rasābhāsa

Deva

MasculineSingularDualPlural
Nominativerasābhāsaḥ rasābhāsau rasābhāsāḥ
Vocativerasābhāsa rasābhāsau rasābhāsāḥ
Accusativerasābhāsam rasābhāsau rasābhāsān
Instrumentalrasābhāsena rasābhāsābhyām rasābhāsaiḥ rasābhāsebhiḥ
Dativerasābhāsāya rasābhāsābhyām rasābhāsebhyaḥ
Ablativerasābhāsāt rasābhāsābhyām rasābhāsebhyaḥ
Genitiverasābhāsasya rasābhāsayoḥ rasābhāsānām
Locativerasābhāse rasābhāsayoḥ rasābhāseṣu

Compound rasābhāsa -

Adverb -rasābhāsam -rasābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria