Declension table of ?rasābdhi

Deva

MasculineSingularDualPlural
Nominativerasābdhiḥ rasābdhī rasābdhayaḥ
Vocativerasābdhe rasābdhī rasābdhayaḥ
Accusativerasābdhim rasābdhī rasābdhīn
Instrumentalrasābdhinā rasābdhibhyām rasābdhibhiḥ
Dativerasābdhaye rasābdhibhyām rasābdhibhyaḥ
Ablativerasābdheḥ rasābdhibhyām rasābdhibhyaḥ
Genitiverasābdheḥ rasābdhyoḥ rasābdhīnām
Locativerasābdhau rasābdhyoḥ rasābdhiṣu

Compound rasābdhi -

Adverb -rasābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria