Declension table of ?rarāṭya

Deva

NeuterSingularDualPlural
Nominativerarāṭyam rarāṭye rarāṭyāni
Vocativerarāṭya rarāṭye rarāṭyāni
Accusativerarāṭyam rarāṭye rarāṭyāni
Instrumentalrarāṭyena rarāṭyābhyām rarāṭyaiḥ
Dativerarāṭyāya rarāṭyābhyām rarāṭyebhyaḥ
Ablativerarāṭyāt rarāṭyābhyām rarāṭyebhyaḥ
Genitiverarāṭyasya rarāṭyayoḥ rarāṭyānām
Locativerarāṭye rarāṭyayoḥ rarāṭyeṣu

Compound rarāṭya -

Adverb -rarāṭyam -rarāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria