Declension table of ?rarāṭya

Deva

MasculineSingularDualPlural
Nominativerarāṭyaḥ rarāṭyau rarāṭyāḥ
Vocativerarāṭya rarāṭyau rarāṭyāḥ
Accusativerarāṭyam rarāṭyau rarāṭyān
Instrumentalrarāṭyena rarāṭyābhyām rarāṭyaiḥ rarāṭyebhiḥ
Dativerarāṭyāya rarāṭyābhyām rarāṭyebhyaḥ
Ablativerarāṭyāt rarāṭyābhyām rarāṭyebhyaḥ
Genitiverarāṭyasya rarāṭyayoḥ rarāṭyānām
Locativerarāṭye rarāṭyayoḥ rarāṭyeṣu

Compound rarāṭya -

Adverb -rarāṭyam -rarāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria