Declension table of ?rarāṇa

Deva

NeuterSingularDualPlural
Nominativerarāṇam rarāṇe rarāṇāni
Vocativerarāṇa rarāṇe rarāṇāni
Accusativerarāṇam rarāṇe rarāṇāni
Instrumentalrarāṇena rarāṇābhyām rarāṇaiḥ
Dativerarāṇāya rarāṇābhyām rarāṇebhyaḥ
Ablativerarāṇāt rarāṇābhyām rarāṇebhyaḥ
Genitiverarāṇasya rarāṇayoḥ rarāṇānām
Locativerarāṇe rarāṇayoḥ rarāṇeṣu

Compound rarāṇa -

Adverb -rarāṇam -rarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria