Declension table of ?rapśadūdhanā

Deva

FeminineSingularDualPlural
Nominativerapśadūdhanā rapśadūdhane rapśadūdhanāḥ
Vocativerapśadūdhane rapśadūdhane rapśadūdhanāḥ
Accusativerapśadūdhanām rapśadūdhane rapśadūdhanāḥ
Instrumentalrapśadūdhanayā rapśadūdhanābhyām rapśadūdhanābhiḥ
Dativerapśadūdhanāyai rapśadūdhanābhyām rapśadūdhanābhyaḥ
Ablativerapśadūdhanāyāḥ rapśadūdhanābhyām rapśadūdhanābhyaḥ
Genitiverapśadūdhanāyāḥ rapśadūdhanayoḥ rapśadūdhanānām
Locativerapśadūdhanāyām rapśadūdhanayoḥ rapśadūdhanāsu

Adverb -rapśadūdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria