Declension table of ?rapśadūdhan

Deva

NeuterSingularDualPlural
Nominativerapśadūdha rapśadūdhnī rapśadūdhanī rapśadūdhāni
Vocativerapśadūdhan rapśadūdha rapśadūdhnī rapśadūdhanī rapśadūdhāni
Accusativerapśadūdha rapśadūdhnī rapśadūdhanī rapśadūdhāni
Instrumentalrapśadūdhnā rapśadūdhabhyām rapśadūdhabhiḥ
Dativerapśadūdhne rapśadūdhabhyām rapśadūdhabhyaḥ
Ablativerapśadūdhnaḥ rapśadūdhabhyām rapśadūdhabhyaḥ
Genitiverapśadūdhnaḥ rapśadūdhnoḥ rapśadūdhnām
Locativerapśadūdhni rapśadūdhani rapśadūdhnoḥ rapśadūdhasu

Compound rapśadūdha -

Adverb -rapśadūdha -rapśadūdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria