Declension table of ?rapśadūdhan

Deva

MasculineSingularDualPlural
Nominativerapśadūdhā rapśadūdhānau rapśadūdhānaḥ
Vocativerapśadūdhan rapśadūdhānau rapśadūdhānaḥ
Accusativerapśadūdhānam rapśadūdhānau rapśadūdhnaḥ
Instrumentalrapśadūdhnā rapśadūdhabhyām rapśadūdhabhiḥ
Dativerapśadūdhne rapśadūdhabhyām rapśadūdhabhyaḥ
Ablativerapśadūdhnaḥ rapśadūdhabhyām rapśadūdhabhyaḥ
Genitiverapśadūdhnaḥ rapśadūdhnoḥ rapśadūdhnām
Locativerapśadūdhni rapśadūdhani rapśadūdhnoḥ rapśadūdhasu

Compound rapśadūdha -

Adverb -rapśadūdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria