Declension table of ?rapratyāhāravarṇana

Deva

NeuterSingularDualPlural
Nominativerapratyāhāravarṇanam rapratyāhāravarṇane rapratyāhāravarṇanāni
Vocativerapratyāhāravarṇana rapratyāhāravarṇane rapratyāhāravarṇanāni
Accusativerapratyāhāravarṇanam rapratyāhāravarṇane rapratyāhāravarṇanāni
Instrumentalrapratyāhāravarṇanena rapratyāhāravarṇanābhyām rapratyāhāravarṇanaiḥ
Dativerapratyāhāravarṇanāya rapratyāhāravarṇanābhyām rapratyāhāravarṇanebhyaḥ
Ablativerapratyāhāravarṇanāt rapratyāhāravarṇanābhyām rapratyāhāravarṇanebhyaḥ
Genitiverapratyāhāravarṇanasya rapratyāhāravarṇanayoḥ rapratyāhāravarṇanānām
Locativerapratyāhāravarṇane rapratyāhāravarṇanayoḥ rapratyāhāravarṇaneṣu

Compound rapratyāhāravarṇana -

Adverb -rapratyāhāravarṇanam -rapratyāhāravarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria