Declension table of ?rapratyāhāramaṇḍana

Deva

NeuterSingularDualPlural
Nominativerapratyāhāramaṇḍanam rapratyāhāramaṇḍane rapratyāhāramaṇḍanāni
Vocativerapratyāhāramaṇḍana rapratyāhāramaṇḍane rapratyāhāramaṇḍanāni
Accusativerapratyāhāramaṇḍanam rapratyāhāramaṇḍane rapratyāhāramaṇḍanāni
Instrumentalrapratyāhāramaṇḍanena rapratyāhāramaṇḍanābhyām rapratyāhāramaṇḍanaiḥ
Dativerapratyāhāramaṇḍanāya rapratyāhāramaṇḍanābhyām rapratyāhāramaṇḍanebhyaḥ
Ablativerapratyāhāramaṇḍanāt rapratyāhāramaṇḍanābhyām rapratyāhāramaṇḍanebhyaḥ
Genitiverapratyāhāramaṇḍanasya rapratyāhāramaṇḍanayoḥ rapratyāhāramaṇḍanānām
Locativerapratyāhāramaṇḍane rapratyāhāramaṇḍanayoḥ rapratyāhāramaṇḍaneṣu

Compound rapratyāhāramaṇḍana -

Adverb -rapratyāhāramaṇḍanam -rapratyāhāramaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria