Declension table of ?rapratyāhārakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativerapratyāhārakhaṇḍanam rapratyāhārakhaṇḍane rapratyāhārakhaṇḍanāni
Vocativerapratyāhārakhaṇḍana rapratyāhārakhaṇḍane rapratyāhārakhaṇḍanāni
Accusativerapratyāhārakhaṇḍanam rapratyāhārakhaṇḍane rapratyāhārakhaṇḍanāni
Instrumentalrapratyāhārakhaṇḍanena rapratyāhārakhaṇḍanābhyām rapratyāhārakhaṇḍanaiḥ
Dativerapratyāhārakhaṇḍanāya rapratyāhārakhaṇḍanābhyām rapratyāhārakhaṇḍanebhyaḥ
Ablativerapratyāhārakhaṇḍanāt rapratyāhārakhaṇḍanābhyām rapratyāhārakhaṇḍanebhyaḥ
Genitiverapratyāhārakhaṇḍanasya rapratyāhārakhaṇḍanayoḥ rapratyāhārakhaṇḍanānām
Locativerapratyāhārakhaṇḍane rapratyāhārakhaṇḍanayoḥ rapratyāhārakhaṇḍaneṣu

Compound rapratyāhārakhaṇḍana -

Adverb -rapratyāhārakhaṇḍanam -rapratyāhārakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria