Declension table of ?raphita

Deva

MasculineSingularDualPlural
Nominativeraphitaḥ raphitau raphitāḥ
Vocativeraphita raphitau raphitāḥ
Accusativeraphitam raphitau raphitān
Instrumentalraphitena raphitābhyām raphitaiḥ raphitebhiḥ
Dativeraphitāya raphitābhyām raphitebhyaḥ
Ablativeraphitāt raphitābhyām raphitebhyaḥ
Genitiveraphitasya raphitayoḥ raphitānām
Locativeraphite raphitayoḥ raphiteṣu

Compound raphita -

Adverb -raphitam -raphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria