Declension table of ?rantya

Deva

MasculineSingularDualPlural
Nominativerantyaḥ rantyau rantyāḥ
Vocativerantya rantyau rantyāḥ
Accusativerantyam rantyau rantyān
Instrumentalrantyena rantyābhyām rantyaiḥ rantyebhiḥ
Dativerantyāya rantyābhyām rantyebhyaḥ
Ablativerantyāt rantyābhyām rantyebhyaḥ
Genitiverantyasya rantyayoḥ rantyānām
Locativerantye rantyayoḥ rantyeṣu

Compound rantya -

Adverb -rantyam -rantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria