Declension table of ?rantu

Deva

FeminineSingularDualPlural
Nominativerantuḥ rantū rantavaḥ
Vocativeranto rantū rantavaḥ
Accusativerantum rantū rantūḥ
Instrumentalrantvā rantubhyām rantubhiḥ
Dativerantvai rantave rantubhyām rantubhyaḥ
Ablativerantvāḥ rantoḥ rantubhyām rantubhyaḥ
Genitiverantvāḥ rantoḥ rantvoḥ rantūnām
Locativerantvām rantau rantvoḥ rantuṣu

Compound rantu -

Adverb -rantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria