Declension table of ?rantibhāra

Deva

MasculineSingularDualPlural
Nominativerantibhāraḥ rantibhārau rantibhārāḥ
Vocativerantibhāra rantibhārau rantibhārāḥ
Accusativerantibhāram rantibhārau rantibhārān
Instrumentalrantibhāreṇa rantibhārābhyām rantibhāraiḥ rantibhārebhiḥ
Dativerantibhārāya rantibhārābhyām rantibhārebhyaḥ
Ablativerantibhārāt rantibhārābhyām rantibhārebhyaḥ
Genitiverantibhārasya rantibhārayoḥ rantibhārāṇām
Locativerantibhāre rantibhārayoḥ rantibhāreṣu

Compound rantibhāra -

Adverb -rantibhāram -rantibhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria