Declension table of ?rantavya

Deva

NeuterSingularDualPlural
Nominativerantavyam rantavye rantavyāni
Vocativerantavya rantavye rantavyāni
Accusativerantavyam rantavye rantavyāni
Instrumentalrantavyena rantavyābhyām rantavyaiḥ
Dativerantavyāya rantavyābhyām rantavyebhyaḥ
Ablativerantavyāt rantavyābhyām rantavyebhyaḥ
Genitiverantavyasya rantavyayoḥ rantavyānām
Locativerantavye rantavyayoḥ rantavyeṣu

Compound rantavya -

Adverb -rantavyam -rantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria