Declension table of ?rantṛ

Deva

MasculineSingularDualPlural
Nominativerantā rantārau rantāraḥ
Vocativerantaḥ rantārau rantāraḥ
Accusativerantāram rantārau rantṝn
Instrumentalrantrā rantṛbhyām rantṛbhiḥ
Dativerantre rantṛbhyām rantṛbhyaḥ
Ablativerantuḥ rantṛbhyām rantṛbhyaḥ
Genitiverantuḥ rantroḥ rantṝṇām
Locativerantari rantroḥ rantṛṣu

Compound rantṛ -

Adverb -rantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria