Declension table of ?randhropanipātin

Deva

NeuterSingularDualPlural
Nominativerandhropanipāti randhropanipātinī randhropanipātīni
Vocativerandhropanipātin randhropanipāti randhropanipātinī randhropanipātīni
Accusativerandhropanipāti randhropanipātinī randhropanipātīni
Instrumentalrandhropanipātinā randhropanipātibhyām randhropanipātibhiḥ
Dativerandhropanipātine randhropanipātibhyām randhropanipātibhyaḥ
Ablativerandhropanipātinaḥ randhropanipātibhyām randhropanipātibhyaḥ
Genitiverandhropanipātinaḥ randhropanipātinoḥ randhropanipātinām
Locativerandhropanipātini randhropanipātinoḥ randhropanipātiṣu

Compound randhropanipāti -

Adverb -randhropanipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria