Declension table of ?randhrāpekṣin

Deva

MasculineSingularDualPlural
Nominativerandhrāpekṣī randhrāpekṣiṇau randhrāpekṣiṇaḥ
Vocativerandhrāpekṣin randhrāpekṣiṇau randhrāpekṣiṇaḥ
Accusativerandhrāpekṣiṇam randhrāpekṣiṇau randhrāpekṣiṇaḥ
Instrumentalrandhrāpekṣiṇā randhrāpekṣibhyām randhrāpekṣibhiḥ
Dativerandhrāpekṣiṇe randhrāpekṣibhyām randhrāpekṣibhyaḥ
Ablativerandhrāpekṣiṇaḥ randhrāpekṣibhyām randhrāpekṣibhyaḥ
Genitiverandhrāpekṣiṇaḥ randhrāpekṣiṇoḥ randhrāpekṣiṇām
Locativerandhrāpekṣiṇi randhrāpekṣiṇoḥ randhrāpekṣiṣu

Compound randhrāpekṣi -

Adverb -randhrāpekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria