Declension table of randhrānveṣaṇa

Deva

NeuterSingularDualPlural
Nominativerandhrānveṣaṇam randhrānveṣaṇe randhrānveṣaṇāni
Vocativerandhrānveṣaṇa randhrānveṣaṇe randhrānveṣaṇāni
Accusativerandhrānveṣaṇam randhrānveṣaṇe randhrānveṣaṇāni
Instrumentalrandhrānveṣaṇena randhrānveṣaṇābhyām randhrānveṣaṇaiḥ
Dativerandhrānveṣaṇāya randhrānveṣaṇābhyām randhrānveṣaṇebhyaḥ
Ablativerandhrānveṣaṇāt randhrānveṣaṇābhyām randhrānveṣaṇebhyaḥ
Genitiverandhrānveṣaṇasya randhrānveṣaṇayoḥ randhrānveṣaṇānām
Locativerandhrānveṣaṇe randhrānveṣaṇayoḥ randhrānveṣaṇeṣu

Compound randhrānveṣaṇa -

Adverb -randhrānveṣaṇam -randhrānveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria