Declension table of ?randhrānusāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativerandhrānusāriṇiṇī randhrānusāriṇiṇyau randhrānusāriṇiṇyaḥ
Vocativerandhrānusāriṇiṇi randhrānusāriṇiṇyau randhrānusāriṇiṇyaḥ
Accusativerandhrānusāriṇiṇīm randhrānusāriṇiṇyau randhrānusāriṇiṇīḥ
Instrumentalrandhrānusāriṇiṇyā randhrānusāriṇiṇībhyām randhrānusāriṇiṇībhiḥ
Dativerandhrānusāriṇiṇyai randhrānusāriṇiṇībhyām randhrānusāriṇiṇībhyaḥ
Ablativerandhrānusāriṇiṇyāḥ randhrānusāriṇiṇībhyām randhrānusāriṇiṇībhyaḥ
Genitiverandhrānusāriṇiṇyāḥ randhrānusāriṇiṇyoḥ randhrānusāriṇiṇīnām
Locativerandhrānusāriṇiṇyām randhrānusāriṇiṇyoḥ randhrānusāriṇiṇīṣu

Compound randhrānusāriṇiṇi - randhrānusāriṇiṇī -

Adverb -randhrānusāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria