Declension table of ?randhrāgata

Deva

NeuterSingularDualPlural
Nominativerandhrāgatam randhrāgate randhrāgatāni
Vocativerandhrāgata randhrāgate randhrāgatāni
Accusativerandhrāgatam randhrāgate randhrāgatāni
Instrumentalrandhrāgatena randhrāgatābhyām randhrāgataiḥ
Dativerandhrāgatāya randhrāgatābhyām randhrāgatebhyaḥ
Ablativerandhrāgatāt randhrāgatābhyām randhrāgatebhyaḥ
Genitiverandhrāgatasya randhrāgatayoḥ randhrāgatānām
Locativerandhrāgate randhrāgatayoḥ randhrāgateṣu

Compound randhrāgata -

Adverb -randhrāgatam -randhrāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria