Declension table of ?randhitā

Deva

FeminineSingularDualPlural
Nominativerandhitā randhite randhitāḥ
Vocativerandhite randhite randhitāḥ
Accusativerandhitām randhite randhitāḥ
Instrumentalrandhitayā randhitābhyām randhitābhiḥ
Dativerandhitāyai randhitābhyām randhitābhyaḥ
Ablativerandhitāyāḥ randhitābhyām randhitābhyaḥ
Genitiverandhitāyāḥ randhitayoḥ randhitānām
Locativerandhitāyām randhitayoḥ randhitāsu

Adverb -randhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria