Declension table of ?randhikā

Deva

FeminineSingularDualPlural
Nominativerandhikā randhike randhikāḥ
Vocativerandhike randhike randhikāḥ
Accusativerandhikām randhike randhikāḥ
Instrumentalrandhikayā randhikābhyām randhikābhiḥ
Dativerandhikāyai randhikābhyām randhikābhyaḥ
Ablativerandhikāyāḥ randhikābhyām randhikābhyaḥ
Genitiverandhikāyāḥ randhikayoḥ randhikānām
Locativerandhikāyām randhikayoḥ randhikāsu

Adverb -randhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria