Declension table of ?randhiṣa

Deva

MasculineSingularDualPlural
Nominativerandhiṣaḥ randhiṣau randhiṣāḥ
Vocativerandhiṣa randhiṣau randhiṣāḥ
Accusativerandhiṣam randhiṣau randhiṣān
Instrumentalrandhiṣeṇa randhiṣābhyām randhiṣaiḥ
Dativerandhiṣāya randhiṣābhyām randhiṣebhyaḥ
Ablativerandhiṣāt randhiṣābhyām randhiṣebhyaḥ
Genitiverandhiṣasya randhiṣayoḥ randhiṣāṇām
Locativerandhiṣe randhiṣayoḥ randhiṣeṣu

Compound randhiṣa -

Adverb -randhiṣam -randhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria