Declension table of ramyatva

Deva

NeuterSingularDualPlural
Nominativeramyatvam ramyatve ramyatvāni
Vocativeramyatva ramyatve ramyatvāni
Accusativeramyatvam ramyatve ramyatvāni
Instrumentalramyatvena ramyatvābhyām ramyatvaiḥ
Dativeramyatvāya ramyatvābhyām ramyatvebhyaḥ
Ablativeramyatvāt ramyatvābhyām ramyatvebhyaḥ
Genitiveramyatvasya ramyatvayoḥ ramyatvānām
Locativeramyatve ramyatvayoḥ ramyatveṣu

Compound ramyatva -

Adverb -ramyatvam -ramyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria