Declension table of ?ramyatā

Deva

FeminineSingularDualPlural
Nominativeramyatā ramyate ramyatāḥ
Vocativeramyate ramyate ramyatāḥ
Accusativeramyatām ramyate ramyatāḥ
Instrumentalramyatayā ramyatābhyām ramyatābhiḥ
Dativeramyatāyai ramyatābhyām ramyatābhyaḥ
Ablativeramyatāyāḥ ramyatābhyām ramyatābhyaḥ
Genitiveramyatāyāḥ ramyatayoḥ ramyatānām
Locativeramyatāyām ramyatayoḥ ramyatāsu

Adverb -ramyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria