Declension table of ?ramyasānu

Deva

MasculineSingularDualPlural
Nominativeramyasānuḥ ramyasānū ramyasānavaḥ
Vocativeramyasāno ramyasānū ramyasānavaḥ
Accusativeramyasānum ramyasānū ramyasānūn
Instrumentalramyasānunā ramyasānubhyām ramyasānubhiḥ
Dativeramyasānave ramyasānubhyām ramyasānubhyaḥ
Ablativeramyasānoḥ ramyasānubhyām ramyasānubhyaḥ
Genitiveramyasānoḥ ramyasānvoḥ ramyasānūnām
Locativeramyasānau ramyasānvoḥ ramyasānuṣu

Compound ramyasānu -

Adverb -ramyasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria